10 जून 2016

श्रीगुरु स्तवन

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवोमहेश्वरः ।
गुरुर्साक्षात परंब्रह्म तस्मै श्रीगुरूवे नमः ।

ध्यानमूलं गुरुर्मूर्ति पूजामूलं गुरोः पदम ।
मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ।

अखंडमंडलाकारं व्याप्तं येन चराचरम ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ।

ब्रह्मानंदं परम सुखदं केवलं ज्ञानमूर्तिं ।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्षयम ।

एकं नित्यं विमलं अचलं सर्वधीसाक्षीभूतम ।
भावातीतं त्रिगुणरहितं सदगुरुं तं नमामि  ।                    .                      

त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देव देव ।

--------------

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवोमहेश्वरः ।
गुरुर्साक्षात परंब्रह्म तस्मै श्रीगुरूवे नमः ।

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।

अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः  ।

अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्री गुरवे नमः ।

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम ।
द्वन्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम ।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं ।
भावातीतं त्रिगुणरहितं सदगुरुं तं नमामि ।
----------

योगीन्द्रः श्रुतिपारगः समरसाम्भोधौ निमग्नः सदा ।
शान्ति क्षान्ति नितान्त दान्ति निपुणो धर्मैक निष्ठारतः ।
शिष्याणां शुभचित्त शुद्धिजनकः संसर्ग मात्रेण यः ।
सोऽन्यांस्तारयति स्वयं च तरति स्वार्थं विना सदगुरुः ।
- योगियों में श्रेष्ठ, श्रुतियों को समझा हुआ (संसार/सृष्टि) सागर में समरस हुआ, शांति-क्षमा-दमन ऐसे गुणों वाला, धर्म में एकनिष्ठ, अपने संसर्ग से शिष्यों के चित्त को शुद्ध करने वाले, ऐसे सदगुरु, बिना स्वार्थ अन्य को तारते हैं, और स्वयं भी तर जाते हैं ।

किमत्र बहुनोक्तेन शास्त्रकोटि शतेन च ।
दुर्लभा चित्त विश्रान्तिः विना गुरुकृपां परम ।
- बहुत कहने से क्या ? करोङों शास्त्रों से भी क्या ? चित्त की परम शांति, गुरु के बिना मिलना दुर्लभ है ।

दुग्धेन धेनुः कुसुमेन वल्ली, शीलेन भार्या कमलेन तोयम ।
गुरुं विना भाति न चैव शिष्यः, शमेन विद्या नगरी जनेन ।
- जैसे दूध बगैर गाय, फूल बगैर लता, शील बगैर (पत्नी) भार्या, कमल बगैर जल, शम बगैर विद्या, और लोग बगैर नगर शोभा नही देते, वैसे ही गुरु बिना शिष्य शोभा नही देता ।

प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा ।
शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः ।
- प्रेरणा देने वाले, सूचन देने वाले (सच) बताने वाले (रास्ता) दिखाने वाले, शिक्षा देने वाले, और बोध कराने वाले, ये सब गुरु समान है ।

कोई टिप्पणी नहीं:

मेरे बारे में

मेरी फ़ोटो
सत्यसाहिब जी सहजसमाधि, राजयोग की प्रतिष्ठित संस्था सहज समाधि आश्रम बसेरा कालोनी, छटीकरा, वृन्दावन (उ. प्र) वाटस एप्प 82185 31326